B 270-15 to B 271-1 Māghamāhātmya
Manuscript culture infobox
Filmed in: B 270/15
Title: Padmapurāṇa
Dimensions: 27.5 x 11 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7085
Remarks:
Reel No. B 270/15-B 271/1
Inventory No. 42250
Title Māghamāhātmya
Remarks part of Padmapurāṇa
Author
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.5 x 11 cm
Binding Hole none
Folios 96
Lines per Folio 7–9
Foliation numbers in the upper left-hand margin of the verso under the abbreviation mā. and in the lower right-hand margin of the verso under the word rāma
Scribe Śivarāma
Date of Copying VS 1658
Place of Deposit NAK
Accession No. 5/7085
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīsūta uvāca ||
adhvarāvabhṛtaḥ snāto(!) ṛṣibhiḥ kṛtamaṃgalaḥ ||
(2) pūjito nāgaraiḥ sarvvaiḥ svapurān nirgato bahi(!) ||
dilīpo bhūbhujāṃ śreṣṭho mṛgayārasiko bhṛśaṃ ||
(3) kutūhalasamāviṣṭa ākheṭivyūhasaṃvṛtaḥ ||
upānadgūḍhapādaḥ sa nīloṣṇīṣī hariccha(4)dī ||
baddhagolāṃgulītrāṇo dhanuḥpāṇiśarī (!) nṛpaḥ ||
baddhamudrāsicāpaś ca tathābhūtaiḥ (5)padātibhiḥ ||
kāṃtāreṣu suramyeṣu vaneṣu viṣameṣu ca || (fol. 1v1–5)
...
śrīsū(5)ta uvāca ||
tam uvāca tato rājā nāhaṃ jāne dvijottama ||
māghasnānaphalaṃ kīdṛk ta(6)n me kathaya vistarāt ||
iti bhūpavacaḥ śrutvā prāha vaikhānaso muniḥ ||
vṛdhahāriºº ||
(7) bhagavān dyumaṇiḥ śīghram abhyudeti tamo nudan ||
snānakālo yam asmākaṃ na ka(8)thāvasaro nṛpa || (fol. 4r4–8)
End
ānaṃditās tadā sarvāḥ kanyāḥ pūrṇamanorathāḥ ||
babhūvuḥ sakumārāś ca tā (7)vṛṣī ca babhūvatuḥ ||
datvānujñāṃ muniḥ so tha lomaśas tair namaskṛtaḥ ||
jagāma svāśramaṃ (96r1)meruparvataṃ surasevitaṃ ||
tato vedanidhī rājan snuṣāpaṃcasutaṃ tathā ||
puraskṛtya mudā yukto (2)dhanadasyālayaṃ yayau ||
iti nṛpavaramāghasnānasaṃjātapuṇyā
munivaravacasā śrītīrtharā(3)japrayoge ||
sakalakaluṣamuktāḥ paṃca gaṃdharvakanyā
baṭur api paṭubuddhiḥ prāpya kāmaṃ prajagmu[ḥ] ||
(4)param iva-m-itihāsaṃ pāvanaṃ tīrthabhūtaṃ
vṛjinavilayahetuṃ yaḥ śṛṇotīha bhaktyā
sa bhavati khalu (5)pūrṇaḥ sarvakāmair abhīṣṭair
jjayati ca suralokaṃ durllabhaṃ yajñahīnaiḥ || (fol. 95v6–96r5)
Colophon
iti śrīpadmapurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe śrīmāghamāhātmye vasiṣṭadilīpasaṃvāde paṃcamagaṃdha[ḥ] samāptaḥ ||
samāpto yaṃ māghamāhātm[y]agraṃthaḥ || ||
śubhaṃ bhavatu || śrīkṛṣṇārppaṇam astu ||
varṣe vikramabhūpasya vasubhūtaraseṃdubhiḥ ||
caitre ca māghamāhātmyaṃ śivarāmo likhat śanau ||
prathama 160 dvitīya 404 tritīya 180 caturtha 290 paṃcama 250 || || (fol. 96r5–9)
Microfilm Details
Reel No. B 270/14 to B 271/1
Date of Filming 30-04-1972
Exposures 37 + 80 = 117
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/JU/MD
Date 30-08-2013