B 270-15 to B 271-1 Māghamāhātmya

Manuscript culture infobox

Filmed in: B 270/15
Title: Padmapurāṇa
Dimensions: 27.5 x 11 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7085
Remarks:

Reel No. B 270/15-B 271/1

Inventory No. 42250

Title Māghamāhātmya

Remarks part of Padmapurāṇa

Author

Subject Māhātymya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 11 cm

Binding Hole none

Folios 96

Lines per Folio 7–9

Foliation numbers in the upper left-hand margin of the verso under the abbreviation mā. and in the lower right-hand margin of the verso under the word rāma

Scribe Śivarāma

Date of Copying VS 1658

Place of Deposit NAK

Accession No. 5/7085

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsūta uvāca ||

adhvarāvabhṛtaḥ snāto(!) ṛṣibhiḥ kṛtamaṃgalaḥ ||
(2) pūjito nāgaraiḥ sarvvaiḥ svapurān nirgato bahi(!) ||

dilīpo bhūbhujāṃ śreṣṭho mṛgayārasiko bhṛśaṃ ||
(3) kutūhalasamāviṣṭa ākheṭivyūhasaṃvṛtaḥ ||

upānadgūḍhapādaḥ sa nīloṣṇīṣī hariccha(4)dī ||
baddhagolāṃgulītrāṇo dhanuḥpāṇiśarī (!) nṛpaḥ ||

baddhamudrāsicāpaś ca tathābhūtaiḥ (5)padātibhiḥ ||
kāṃtāreṣu suramyeṣu vaneṣu viṣameṣu ca || (fol. 1v1–5)

...


śrīsū(5)ta uvāca ||

tam uvāca tato rājā nāhaṃ jāne dvijottama ||
māghasnānaphalaṃ kīdṛk ta(6)n me kathaya vistarāt ||

iti bhūpavacaḥ śrutvā prāha vaikhānaso muniḥ ||

vṛdhahāriºº ||

(7) bhagavān dyumaṇiḥ śīghram abhyudeti tamo nudan ||
snānakālo yam asmākaṃ na ka(8)thāvasaro nṛpa || (fol. 4r4–8)

End

ānaṃditās tadā sarvāḥ kanyāḥ pūrṇamanorathāḥ ||
babhūvuḥ sakumārāś ca tā (7)vṛṣī ca babhūvatuḥ ||

datvānujñāṃ muniḥ so tha lomaśas tair namaskṛtaḥ ||
jagāma svāśramaṃ (96r1)meruparvataṃ surasevitaṃ ||

tato vedanidhī rājan snuṣāpaṃcasutaṃ tathā ||
puraskṛtya mudā yukto (2)dhanadasyālayaṃ yayau ||

iti nṛpavaramāghasnānasaṃjātapuṇyā
munivaravacasā śrītīrtharā(3)japrayoge ||
sakalakaluṣamuktāḥ paṃca gaṃdharvakanyā
baṭur api paṭubuddhiḥ prāpya kāmaṃ prajagmu[ḥ] ||

(4)param iva-m-itihāsaṃ pāvanaṃ tīrthabhūtaṃ
vṛjinavilayahetuṃ yaḥ śṛṇotīha bhaktyā
sa bhavati khalu (5)pūrṇaḥ sarvakāmair abhīṣṭair
jjayati ca suralokaṃ durllabhaṃ yajñahīnaiḥ || (fol. 95v6–96r5)

Colophon

iti śrīpadmapurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe śrīmāghamāhātmye vasiṣṭadilīpasaṃvāde paṃcamagaṃdha[ḥ] samāptaḥ ||
samāpto yaṃ māghamāhātm[y]agraṃthaḥ ||    ||
śubhaṃ bhavatu || śrīkṛṣṇārppaṇam astu ||

varṣe vikramabhūpasya vasubhūtaraseṃdubhiḥ ||
caitre ca māghamāhātmyaṃ śivarāmo likhat śanau ||

prathama 160 dvitīya 404 tritīya 180 caturtha 290 paṃcama 250 ||    || (fol. 96r5–9)

Microfilm Details

Reel No. B 270/14 to B 271/1

Date of Filming 30-04-1972

Exposures 37 + 80 = 117

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/JU/MD

Date 30-08-2013